Bhu Bhav Dhatu Roop in all five lakars - भू - भव् धातु के रूप सभी पाँचो लकारों में

भू / भव् धातु को संस्कृत में हिंदी के ' होना (hona)' शब्द के लिए और अंग्रेजी में ' टू बी (to be) ' के लिए उपयोग में लाया जाता है।

भू / भव् धातु के रूप सभी पाँचो लकारों में | Bhu Bhav Dhatu Roop in all five lakars in Sanskrit

भू - भव् धातु भ्वादिगणीय धातु शब्द है।

भू / भव् धातु के सभी पाँचो लकारों में धातु रूप, तीनों पुरुषों एवं तीनों वचनों में भू / भव् धातु धातु रूप नीचे दिये गये हैं:

1. भू / भव् धातु रूप लट् लकार (वर्तमान काल)

2. भू / भव् धातु रूप लङ् लकार (अनद्यतन भूतकाल)

3. भू / भव् धातु रूप लृट् लकार (भविष्यत् काल)

4. भू / भव् धातु रूप लोट् लकार (अनुज्ञा)

5. भू / भव् धातु रूप विधिलिङ् लकार (चाहिए)


1. भू / भव् धातु रूप लट् लकार (वर्तमान काल)


पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुष भवति भवतः भवन्ति
मध्यम पुरुष भवसि भवथः भवथ
उत्तम पुरुष भवामि भवावः भवामः

2. भू / भव् धातु रूप लङ् लकार (अनद्यतन भूतकाल)


पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुष अभवत् अभवताम् अभवन्
मध्यम पुरुष अभवः अभवतम् अभवत
उत्तम पुरुष अभवम् अभवाव अभवाम

3. भू / भव् धातु रूप लृट् लकार (भविष्यत् काल)


पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुष भविष्यति भविष्यतः भविष्यन्ति
मध्यम पुरुष भविष्यसि भविष्यथः भविष्यथ
उत्तम पुरुष भविष्यामि भविष्यावः भविष्यामः

4. भू / भव् धातु रूप लोट् लकार (अनुज्ञा)


पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुष भवतु/भवतात् भवताम् भवन्तु
मध्यम पुरुष भव/भवतात् भवतम् भवत
उत्तम पुरुष भवानि भवाव भवाम

5. भू / भव् धातु रूप विधिलिङ् लकार (चाहिए)


पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुष भवेत् भवेताम् भवेयुः
मध्यम पुरुष भवेः भवेतम् भवेत
उत्तम पुरुष भवेयम् भवेव भवेम

Post a Comment

6 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

We appreciate your comment! You can either ask a question or review our blog. Thanks!!

CLOSE ADS
CLOSE ADS