Kri Kharidana Dhatu Roop in all five lakars in Sanskrit - क्री (खरीदना) धातु के रूप पाँचो लकारों में

क्री धातु को संस्कृत में हिंदी के ' खरीदना (Kharidana)' शब्द के लिए और अंग्रेजी में ' टू बाय (to buy) ' के लिए उपयोग में लाया जाता है।

क्री धातु के रूप सभी पाँचो लकारों में | Kri Kharidana Dhatu Roop in all five lakars in Sanskrit

क्री धातु के सभी पाँचो लकारों में धातु रूप, तीनों पुरुषों एवं तीनों वचनों में क्री धातु रूप नीचे दिये गये हैं:

1. क्री धातु रूप लट् लकार (वर्तमान काल)

2. क्री धातु रूप लङ् लकार (अनद्यतन भूतकाल)

3. क्री धातु रूप लृट् लकार (भविष्यत् काल)

4. क्री धातु रूप लोट् लकार (अनुज्ञा)

5. क्री धातु रूप विधिलिङ् लकार (चाहिए)


1. क्री धातु रूप लट् लकार (वर्तमान काल)


पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषक्रीणाति क्रीणीतः क्रीणन्ति
मध्यम पुरुषक्रीणासि क्रीणीथः क्रीणीथ
उत्तम पुरुषक्रीणामि क्रीणीवः क्रीणीमः

2. क्री धातु रूप लङ् लकार (अनद्यतन भूतकाल)


पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअक्रीणात् अक्रीणीताम् अक्रीणन्
मध्यम पुरुषअक्रीणाः अक्रीणीतम् अक्रीणीत
उत्तम पुरुषअक्रीणाम् अक्रीणीव अक्रीणीम

3. क्री धातु रूप लृट् लकार (भविष्यत् काल)


पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषक्रेष्यति क्रेष्यतः क्रेष्यन्ति
मध्यम पुरुषक्रेष्यसि क्रेष्यथः क्रेष्यथ
उत्तम पुरुषक्रेष्यामि क्रेष्यावः क्रेष्यामः

4. क्री धातु रूप लोट् लकार (अनुज्ञा)


पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषक्रीणातु/क्रीणीतात् क्रीणीताम् क्रीणन्तु
मध्यम पुरुषक्रीणीतात्/क्रीणीहि क्रीणीतम् क्रीणीत
उत्तम पुरुषक्रीणानि क्रीणाव क्रीणाम

5. क्री धातु रूप विधिलिङ् लकार (चाहिए)


पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषक्रीणीयात् क्रीणीयाताम् क्रीणीयुः
मध्यम पुरुषक्रीणीयाः क्रीणीयातम् क्रीणीयात
उत्तम पुरुषक्रीणीयाम् क्रीणीयाव क्रीणीयाम

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
CLOSE ADS
CLOSE ADS