Paal Dhatu Roop in all five lakars in Sanskrit - पाल् धातु के रूप सभी लकारों में

पाल् धातु को संस्कृत में हिंदी के ' पालना-पोसना, रक्षण करना (Palana-Poshana,Rakshan karna)' शब्द के लिए और अंग्रेजी में ' टू प्रोटेक्ट (to nurture or to protect) ' के लिए उपयोग में लाया जाता है।

पाल् धातु के रूप सभी पाँचो लकारों में | Paal Dhatu Roop in all five lakars in Sanskrit

पाल् धातु के सभी पाँचो लकारों में धातु रूप, तीनों पुरुषों एवं तीनों वचनों में तिष्ठ् स्था धातु रूप नीचे दिये गये हैं:

1. पाल् धातु रूप लट् लकार (वर्तमान काल)

2. पाल् धातु रूप लङ् लकार (अनद्यतन भूतकाल)

3. पाल् धातु रूप लृट् लकार (भविष्यत् काल)

4. पाल् धातु रूप लोट् लकार (अनुज्ञा)

5. पाल् धातु रूप विधिलिङ् लकार (चाहिए)


1. पाल् धातु रूप लट् लकार (वर्तमान काल)


पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषपालयतिपालयतःपालयन्ति
मध्यम पुरुषपालयसिपालयथःपालयथः
उत्तम पुरुषपालयामिपालयावःपालयामः

2. पाल् धातु रूप लङ् लकार (अनद्यतन भूतकाल)


पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअपालयत्अपालयताम्अपालयन
मध्यम पुरुषअपालयःअपालयतम्अपालयत
उत्तम पुरुषअपालयम्अपालयावअपालयाम

3. पाल् धातु रूप लृट् लकार (भविष्यत् काल)


पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषपालयिष्यतिपालयिष्यतःपालयिष्यन्ति
मध्यम पुरुषपालयिष्यसिपालयिष्यथःपालयिष्यथ
उत्तम पुरुषपालयिष्यामिपालयिष्यावःपालयिष्यामः

4. पाल् धातु रूप लोट् लकार (अनुज्ञा)


पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषपालयतुपालयताम्पालयन्तु
मध्यम पुरुषपालयपालयतम्पालयत
उत्तम पुरुषपालयानिपालयावपालयाम

5. पाल् धातु रूप विधिलिङ् लकार (चाहिए)


पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषपालयेत्पालयेताम्पालयेयुः
मध्यम पुरुषपालयेःपालयेतम्पालयेत
उत्तम पुरुषपालयेयम्पालयेवपालयेम

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
CLOSE ADS
CLOSE ADS