Shrimad Bhagawad Gita Chapter 2 Verse 13 Sanskrit Hindi English Translation with Meaning
Chapter 2 – Sānkhya Yog : The Yog of Analytical Knowledge Chapter 2, verse 13 Sanskrit transcript: देहिनोऽस्मिन्यथा दे…
Chapter 2 – Sānkhya Yog : The Yog of Analytical Knowledge Chapter 2, verse 13 Sanskrit transcript: देहिनोऽस्मिन्यथा दे…
Loud Studyय एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्। उभौ तौ न विजानीतो नायं हन्ति न हन्यते॥ २-१९ ya enaṃ vetti hantāraṃ yaścainaṃ…
Loud Studyन जायते म्रियते वा कदाचिन् नायं भूत्वा भविता वा न भूयः। अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे॥ २-२० na …
Loud Studyवासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि। तथा शरीराणि विहाय जीर्णा- न्यन्यानि संयाति नवानि देही॥ २-२२ vāsāṃ…
Loud Studyनैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः। न चैनं क्लेदयन्त्यापो न शोषयति मारुतः॥ २-२३ nainaṃ chindanti śastrāṇi nainaṃ…
Loud Studyजातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च। तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि॥ २-२७ jātasya hi dhruvo mṛtyur…
Loud Studyसुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ। ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि॥ २-३८ sukhaduḥkhe same kṛtvā lābhālābhau …
Loud Studyकर्मण्येवाधिकारस्ते मा फलेषु कदाचन। मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि॥ २-४७ ॥ karmaṇyevādhikāraste mā phaleṣu …
Loud Studyयोगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय। सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते॥ २-४८ ॥ yogasthaḥ kuru karm…
Loud Studyकर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः। जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम्॥ २-५१ karmajaṃ buddhiyuktā hi …
Loud Studyक्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः। स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति॥ २-६३ krodhādbhavati samm…
Loud Studyनास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना। न चाभावयतः शान्तिरशान्तस्य कुतः सुखम्॥ २-६६ nāsti buddhirayuktasya na cāyuk…
Loud Studyविहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः। निर्ममो निरहङ्कारः स शान्तिमधिगच्छति॥ २-७१ vihāya kāmānyaḥ sarvānpumāṃśca…
Loud Studyन कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते। न च संन्यसनादेव सिद्धिं समधिगच्छति॥ ३-४ na karmaṇāmanārambhānnaiṣkarmyaṃ …
Loud Studyनियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः। शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः॥ ३-८ niyataṃ kuru karma tvaṃ karma …
Loud Studyयज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः। तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर॥ ३-९ yajñārthātkarmaṇo’nyatra loko’y…
Loud Studyतस्मादसक्तः सततं कार्यं कर्म समाचर। असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः॥ ३-१९ tasmādasaktaḥ satataṃ kāryaṃ karma sam…
Loud Studyप्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः। अहङ्कारविमूढात्मा कर्ताहमिति मन्यते॥ ३-२७ prakṛteḥ kriyamāṇāni guṇaiḥ karmā…
Loud Studyश्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्। स्वधर्मे निधनं श्रेयः परधर्मो भयावहः॥ ३-३५ śreyānsvadharmo viguṇaḥ par…
Loud Studyइन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः। मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः॥ ३-४२ indriyāṇi parāṇyāhurindri…
Loud Study