Sarv Sarvnam Napunsak Ling Shabd Roop In Sanskrit - सर्व नपुंसकलिंग शब्द रूप

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा सर्वम् सर्वे सर्वाणि
द्वितीया सर्वम् सर्वे सर्वाणि
तृतीया सर्वेण सर्वाभ्याम् सर्वै:
चतुर्थी सर्वस्मै सर्वाभ्याम् सर्वेभ्य:
पंचमी सर्वस्मात् सर्वाभ्याम् सर्वेभ्य:
षष्ठी सर्वस्य सर्वयो: सर्वेषाम्
सप्तमी सर्वस्मिन् सर्वयो: सर्वेषु

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
CLOSE ADS
CLOSE ADS