Bhavat Striling Shabd Roop In Sanskrit – भवत् स्त्रीलिंग शब्द के रूप

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा भवती भवत्यौ भवत्यः
द्वितीया भवतीम् भवत्यौ भवत्यः
तृतीया भवत्या भवतीभ्याम् भवतीभिः
चतुर्थी भवत्यै भवतीभ्याम् भवतीभ्यः
पञ्चमी भवत्याः भवतीभ्याम् भवतीभ्यः
षष्ठी भवत्याः भवत्योः भवतीनाम्
सप्तमी भवत्याम् भवत्योः भवतीषु
सम्बोधन हे भवति हे भवत्यौ हे भवत्यः

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
CLOSE ADS
CLOSE ADS