संस्कृत में 1 से 100 तक की गिनती - Sanskrit Counting 1 to 100

Numbersसंस्कृतहिंदीEnglish
1एकः, एका, एकम्एकOne
2द्वि, द्वौ, द्वेदोTwo
3त्रि, त्रयः, त्रीणि, तिस्रःतीनThree
4चत्वारि, चत्वारः, चतस्त्रःचारFour
5पञ्चपाँचFive
6षट्छःSix
7सप्तसातSeven
8अष्ट, अष्टौआठEight
9नवनौNine
10दशदसTen
11एकादशग्यारहEleven
12द्वादशबारहTwelve
13त्रयोदशतेरहThirteen
14चतुर्दशचौदहFourteen
15पञ्चदशपन्द्रहFifteen
16षोडशसोलहSixteen
17सप्तदशसत्रहSeventeen
18अष्टादशअठारहEighteen
19एकोनविंशतिः, ऊनविंशतिःउन्नीसNineteen
20विंशतिःबीसTwenty
21एकविंशतिःइक्कीसTwenty One
22द्वाविंशतिःबाइसTwenty Two
23त्रयोविंशतिःतेइसTwenty Three
24चतुर्विंशतिःचौबीसTwenty Four
25पञ्चविंशतिःपच्चीसTwenty Five
26षड्विंशतिःछब्बीसTwenty Six
27सप्तविंशतिःसत्ताईसTwenty Seven
28अष्टविंशतिःअट्ठाईसTwenty Eight
29नवविंशतिः, एकोनत्रिंशत्उनतीसTwenty Nine
30त्रिंशत्तीसThirty
31एकत्रिंशत्इकत्तीसThirty One
32द्वात्रिंशत्बत्तीसThirty Two
33त्रयस्त्रिंशत्तैंतीसThirty Three
34चतुर्त्रिंशत्चौतीसThirty Four
35पञ्चत्रिंशत्पैंतीसThirty Five
36षट्त्रिंशत्छत्तीसThirty Six
37सप्तत्रिंशत्सैंतीसThirty Seven
38अष्टात्रिंशत्अड़तीसThirty Eight
39ऊनचत्वारिंशत्, एकोनचत्वारिंशत्उनतालीसThirty Nine
40चत्वारिंशत्चालीसForty
41एकचत्वारिंशत्इकतालीसForty One
42द्वाचत्वारिंशत्बयालीसForty Two
43त्रिचत्वारिंशत्तिरालीसForty Three
44चतुश्चत्वारिंशत्चवालीसForty Four
45पंचचत्वारिंशत्पैंतालीसForty Five
46षट्चत्वारिंशत्छियालीसForty Six
47सप्तचत्वारिंशत्सैंतालीसForty Seven
48अष्टचत्वारिंशत्अड़तालीसForty Eight
49एकोनपञ्चाशत्, ऊनचत्वारिंशत्उनचासForty Nine
50पञ्चाशत्पचासFifty
51एकपञ्चाशत्इक्यावनFifty One
52द्वापञ्चाशत्बावनFifty Two
53त्रिपञ्चाशत्तिरेपनFifty Three
54चतुःपञ्चाशत्चौवनFifty Four
55पञ्चपञ्चाशत्पचपनFifty Five
56षट्पञ्चाशत्छप्पनFifty Six
57सप्तपञ्चाशत्सत्तावनFifty Seven
58अष्टपञ्चाशत्अट्ठावनFifty Eight
59एकोनषष्टिः, ऊनषष्टिःउनसठFifty Nine
60षष्टिःसाठSixty
61एकषष्टिःइकसठSixty One
62द्विषष्टिःबासठSixty Two
63त्रिषष्टिःतिरेसठSixty Three
64चतुःषष्टिःचौसठSixty Four
65पंचषष्टिःपैसठSixty Five
66षट्षष्टिःछियासठSixty Six
67सप्तषष्टिःसडसठSixty Seven
68अष्टषष्टिःअडसठSixty Eight
69एकोनसप्ततिः, ऊनसप्ततिःउनहत्तरSixty Nine
70सप्ततिःसत्तरSeventy
71एकसप्ततिःइकहत्तरSeventy One
72द्विसप्ततिःबहत्तरSeventy Two
73त्रिसप्ततिःतिहत्तरSeventy Three
74चतुःसप्ततिःचौहत्तरSeventy Four
75पंचसप्ततिःपिचहत्तरSeventy Five
76षट्सप्ततिःछियत्तरSeventy Six
77सप्तसप्ततिःसतत्तरSeventy Seven
78अष्टसप्ततिःअठत्तरSeventy Eight
79नवसप्ततिः, एकोनाशीतिः, ऊनाशीतिःउनयासीSeventy Nine
80अशीतिःअस्सीEighty
81एकाशीतिःइक्यासीEighty One
82द्वयशीतिःबयासीEighty Two
83त्रयशीतिःतिरासीEighty Three
84चतुरशीतिःचौरासीEighty Four
85पंचाशीतिःपिचासीEighty Five
86षडशीतिःछियासीEighty Six
87सप्ताशीतिःसत्तासीEighty Seven
88अष्टाशीतिःअट्ठासीEighty Eight
89नवाशीतिः, एकोननवतिः, ऊननवतिःनवासीEighty Nine
90नवतिःनब्बेNinety
91एकनवतिःइक्यानवेNinety One
92द्वानवतिःबानवेNinety Two
93त्रिनवतिःतिरानवेNinety Three
94चतुर्नवतिःचौरानवेNinety Four
95पंचनवतिःपिचानवेNinety Five
96षण्णवतिःछियानवेNinety Six
97सप्तनवतिःसतानवेNinety Seven
98अष्टनवतिः, अष्टानवतिःअठानवेNinety Eight
99नवनवतिः, एकोनशतम्, ऊनशतम्निन्यानवेNinety Nine
100शतम्, एकशतम्सौ, एक सौHundred, One hundred
101एकाधिक शतम्एक सौ एकOne Hundred One
1000सहस्त्रम्एक हजारOne Thousand
10000अयुतम्दस हजारTen Thousand
100000लक्षम्एक लाखOne Lac
1000000दशलक्षम्दस लाखTen Lac
10000000कोटिःएक करोड़One Crore
100000000दश कोटिःदस करोड़Ten Crore

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
CLOSE ADS
CLOSE ADS