NCERT Solutions Class 6 Ruchira Sanskrit Chapter 4 Vidyalayah विद्यालयः

Here we are the posting NCERT Solutions for Class 6 Sanskrit Book Ruchira Part 1 Chapter 4 Vidyalayah विद्यालयः

NCERT Solutions Class 6 Sanskrit Ruchira Part 1 Chapter 4 Question Answer

Question 1: उच्चारणं कुरुत

अहम् आवाम् वयम्

माम् आवाम् अस्मान्

मम् आवय़ोः अस्माकम्

त्वम् युवाम् यूयम्

त्वाम् युवाम् युष्मान्

तव युवयोः युष्माकम्

Answer 1: स्वयं प्रयास करे

Question 2: निर्देशानुसारं परिवर्तनं कुरुत –

यथा – अहं पठामि। (बहुवचने ) वयं पठामः।

(क) अहं नृत्यामि। (बहुवचने ) ...........................

(ख) त्वं पठसि। (बहुवचने ) ...........................

(ग) युवां क्रीडथः। (एकवचने) ...........................

(घ) आवां  गच्छाव:। (बहुवचने ) ...........................

(ङ) अस्माकं  पुस्तकानि। – (एकवचने) ...........................

(च) तव गृहम्। (द्विचने) ...........................

Answer 2:

क. वयं नृत्यामः।

ख. यूयं पठथ।

ग. त्वं क्रीडसि।

घ. वयं गच्छामः।

ङ. मम पुस्तकम्।

च. युवयोः गृहे।

Question 3: कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–

(क) ....................... पठामि। (वयम्/अहम्)

(ख) ....................... गच्छथ:। (युवाम्/यूयम्)

(ग) एतत्....................... पुस्तकम्। (माम्/मम्)

(घ) ....................... क्रीडनकानि। (युष्मान्/युष्माकम्)

(ङ) ....................... छात्रे स्व:। (वयम्/आवाम्)

(च) एषा....................... लेखनी। (तव/त्वाम्)

Answer 3:

क. अहं पठामि।

ख. युवां गच्छथः।

ग. एतत् मम पुस्तकम्।

घ. युष्माकं क्रीडनकानि।

ङ. आवां छात्रे स्वः।

च. एषा तव लेखनी।

Question 4: क्रियापदै: वाक्यानि पूरयत–

पठसि धावाम: गच्छाव: क्रीडथ: लिखामि पश्यथ

यथा– अहं पठामि।

(क) त्वं .......................

(ख) आवां .......................

(ग) यूयं .......................

(घ) अहं .......................

(ङ) युवां .......................

(च) वयं .......................

Answer 4:

क. त्वं पठसि।

ख. आवां गच्छावः।

ग. यूयं पश्यथ।

घ. अहं लिखामि।

ङ. युवां क्रीडथः।

च. वयं धावामः।

Question 5: उचितपदै: वाक्यनिर्माणं कुरुत–

मम    तव आवयो: युवयो: अस्माकम् युष्माकम्

यथा– एषा मम पुस्तिका।

(क) एतत् ....................... गृहम्।

(ख)  ....................... मैत्री दृढा।

(ग) एष: ....................... विद्यालय:।

(घ) एषा ....................... अध्यापिका।

(ङ) भारतम् ....................... देश:।

(च) एतानि ....................... पुस्तकानि।

Answer 5:

क. एतत् मम गृहम्

ख. आवयोः मैत्री दृढा।

ग. एषः तव विद्यालयः।

घ. एषा युवयोः अद्यापिका।

ङ. भारतम् अस्माकं देशः।

च. एतानि युष्माकं पुस्तकानि।

Question 6: एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

यथा– एष: एते

(क) स: .......................

(ख) ता: .......................

(ग) एता: .......................

(घ) त्वम् .......................

(ङ) अस्माकम् .......................

(च) तव .......................

(छ) एतानि .......................

Answer 6:

क. ते

ख. सा

ग. एषा

घ. यूयम्

ङ. मम

च. युष्माकम्

छ. एतत्

Question 7: (क) वार्तालापे रिक्तस्थानानि पूरयत–

यथा– प्रियंवदा शकुन्तले! त्वं किं करोषि?

  शकुन्तला प्रियंवदे! ....................... नृत्यामि, ....................... किं करोषि?

  प्रियंवदा शकुन्तले! ....................... गायामि। किं ....................... न गायसि?

  शकुन्तला प्रियंवदे! ....................... न गायामि। ....................... तु नृत्यामि।

  प्रियंवदा शकुन्तले! किं ....................... माता नृत्यति।

  शकुन्तला आम् ....................... माता अपि नृत्यति।

  प्रियंवदा साधु, ....................... चलाव:।

Answer 7: (क)

प्रियंवदा – शकुन्तले! त्वं किं करोषि?

शकुन्तला – प्रियंवदे! अहं नत्यामि, त्वं किं करोषि?

प्रियंवदा – शकुन्तले! अहं गायामि। किं त्वं न गायसि?

शकुन्तला – प्रियंवदे! अहं न गायामि। अहं तु नृत्यामि।

प्रियंवदा – शकुन्तले! किं तव माता नृत्यति।

शकुन्तला – आम्, मम माता अपि नृत्याति।

(ख) उपयुक्तेन अर्थेन सह योजयत–

शब्द: अर्थ

सा तुम दोनों का

तानि तुम सब

अस्माकम् मेरा

यूयम् वह (स्त्रीलिङ्ग)

आवाम् तुम्हारा

मम वे (नपुंसकलिङ्ग)

युवयो: हम दोनों

तव हमारा

Post a Comment

1 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

We appreciate your comment! You can either ask a question or review our blog. Thanks!!

CLOSE ADS
CLOSE ADS